वांछित मन्त्र चुनें

त्रीणि॑ प॒दा विच॑क्रमे॒ विष्णु॑र्गो॒पाऽअदा॑भ्यः। अतो॒ धर्मा॑णि धा॒रय॑न् ॥४३ ॥

मन्त्र उच्चारण
पद पाठ

त्रीणि॑। प॒दा। वि। च॒क्र॒मे॒। विष्णुः॑। गो॒पाः। अदा॑भ्यः ॥ अतः॑। धर्मा॑णि। धा॒रय॑न् ॥४३ ॥

यजुर्वेद » अध्याय:34» मन्त्र:43


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

अब ईश्वर के विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! जो (अदाभ्यः) अहिंसा धर्मवाला होने से दयालु (गोपाः) रक्षक (विष्णुः) चराचर जगत् में व्याप्त परमेश्वर (धर्माणि) पुण्यरूप कर्मों का धारक पृथिव्यादि को (धारयन्) धारण करता हुआ (अतः) इस कारण से (त्रीणि) तीन (पदा) जानने वा प्राप्त होने योग्य कारण, सूक्ष्म और स्थूलरूप जगत् का (वि, चक्रमे) आक्रमण करता है, वही हम लोगों का पूजनीय है ॥४३ ॥
भावार्थभाषाः - हे मनुष्यो ! जिस परमेश्वर ने भूमि, अन्तरिक्ष और सूर्य्यरूप करके तीन प्रकार के जगत् को बनाया, सबको धारण किया और रक्षित किया है, वही उपासना के योग्य इष्टदेव है ॥४३ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

अथेश्वरविषयमाह ॥

अन्वय:

(त्रीणि) (पदा) पदानि ज्ञातुं प्रापयितुं वा योग्यानि कारणसूक्ष्मस्थूलरूपाणि (वि) (चक्रमे) विक्रमति (विष्णुः) वेवेष्टि व्याप्नोति चराऽचरं जगत् स परमेश्वरः (गोपाः) रक्षकः (अदाभ्यः) अहिंसकत्वाद् दयालुः (अतः) अस्मात् (धर्माणि) धर्मान् धारकाणि पृथिव्यादीनि वा (धारयन्) ॥४३ ॥

पदार्थान्वयभाषाः - हे मनुष्याः ! योऽदाभ्यो गोपा विष्णुर्धर्माणि धारयन्नतस्त्रीणि पदा विचक्रमे, स एवाऽस्माकं पूजनीयोऽस्ति ॥४३ ॥
भावार्थभाषाः - हे मनुष्याः ! येन परमेश्वरेण भूम्यन्तरिक्षसूर्य्यरूपेण त्रिविधं जगन्निर्मितम्, सर्वं ध्रियते रक्ष्यते च, स एवोपासनीय इष्टदेवोऽस्ति ॥४३ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - हे माणसांनो ! ज्या परमेश्वराने भूमी, अंतरिक्ष व सूर्य अशा तीन प्रकारचे जग निर्माण केलेले आहे. सर्वांना धारण केलेले आहे व सर्वांचे रक्षण करत आहे तोच उपासना करण्यायोग्य आहे.